Caturdaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्दशः सर्गः

CANTO XIV



tato mārabalaṃ jitvā

dhairyeṇa ca śamena ca|

paramārtha vijijñāsuḥ

sa dadhyau dhyānakovidaḥ||1||



sarveṣu dhyānavidhiṣu

prāpya caiśvaryamuttamam|

sasmāra prathame yāme

pūrvajanmaparaṃparām||2||



amutrāhamayaṃ nāma

cyutastasmādihāgataḥ|

uiti janmasahastrāṇi

sasmārānubhavanniva||3||



smṛtvā janma ca mṛtyuṃ ca

tāsu tāsūpapattiṣu|

tataḥ sattveṣu kāruṃṇyaṃ

cakāra karuṇātmakaḥ||4||



kṛtveha svajanotsarga

punaranyatra ca kriyāḥ|

atrāṇaḥ khalu loko'yaṃ

paribhramati cakravat||5||



ityevaṃ smaratastasya

babhūva niyatātmanaḥ|

kadalīgarbhaniḥsāraḥ|

saṃsāra iti niścayaḥ||6||



dvitīye tvāgate yāme

so'dvitīyaparākramaḥ|

divyaṃ lebhe paraṃ cakṣuḥ

sarvacakṣuṣmatāṃ varaḥ||7||



tatastena sa divyena

pariśuddhena cakṣuṣā|

dadarśa nikhilaṃ loka-

mādarśa iva nirmale||8||



sattvānāṃ paśyatastasya

nikṛṣṭotkṛṣṭakarmaṇām|

pracyutiṃ copapattiṃ ca

vavṛdhe karuṇātmatā||9||



ime duṣkṛtakarmāṇaḥ

prāṇino yāni durgatim|

ime'nye śubhakarmāṇaḥ

pratiṣṭhante tripiṣṭape||10||



upapannāḥ pratibhaye

narake bhṛśadāruṇe|

amī duḥkhairbahuvidhaiḥ

pīḍyante kṛpaṇaṃ bata||11||



pāyyante kvathitaṃ keci-

dagnivarṇamayorasam|

āropyante ruvānto'nye

niṣṭaptastambhamāyasam||12||



pacyante piṣṭavatkeci-

dayaskumbhīṣvavāṅmukhāḥ|

dahyante karuṇaṃ keci-

ddīpteṣvaṅgārarāśiṣu||13||



kecittīkṣṇairayodaṃṣṭrai-

rbhakṣyante dāruṇaiḥ śvabhiḥ|

keciddhṛṣṭairayastuṇḍai-

rvāyasairāyasairiva||14||



keciddāhapariśrāntāḥ

śītacchāyābhikāṅikṣaṇaḥ|

asipattravanaṃ nīlaṃ

baddhā iva viśantyamī||15||



pāṭyante dāruvatkeci-

tkuṭhārairbaddhabāhavaḥ|

duḥkhe'pi na vipacyante

karmabhirdhāritāsavaḥ||16||



sukhaṃ syāditi yatkarma

kṛtaṃ duḥkhanivṛttaye|

phalaṃ tasyedamavaśai-

rduḥkhamevopabhujyate||17||



sukhārthamaśubhaṃ kṛtvā

ya ete bhṛśaduḥkhitāḥ|

āsvādaḥ sa kimeteṣāṃ

karoti sukhamaṇvapi||18||



hasadbhiryatkṛtaṃ karma

kaluṣaṃ kaluṣātmabhiḥ|

etatpariṇate kāle

krośadbhiranubhūyate||19||



yadyevaṃ pāpakarmāṇaḥ

paśyeyuḥ karmaṇāṃ phalam|

vameyuruṣṇaṃ rudhiraṃ

marmasvabhihatā iva||20||



ime'nye karmabhiścitrai-

ścittavispandasaṃbhavaiḥ|

tiryagyonau vicitrāyāḥ-

mupapannāstapasvinaḥ||21||



māṃsatvagbāladantārtha

vairādapi madādapi|

hanyante kṛpaṇaṃ yatra

bandhūnāṃ paśyatāmapi||22||



aśaknuvanto'pyavaśāḥ

kṣuttarṣaśramapīḍitāḥ|

go'śvabhūtāśca vāhyante

pratodakṣatamūrtayaḥ ||23||



vāhyante gajabhūtāśca

valīyāṃso'pi durbalaiḥ|

aṅkaśakliṣṭamūrdhāna-

stāḍitāḥ pādapāṣṇibhiḥ||24||



satsvapyanyeṣu duḥkheṣu

duḥkhaṃ yatra viśeṣataḥ|

parasparavirodhācca

parādhīnatayaiva ca||25||



khasthāḥ khasthairhi bādhyante

jalasthā jalacāribhiḥ|

sthalasthāḥ sthalasaṃsthaiśca

prāpya caivetaretaraiḥ||26||



upapannāstathā ceme

mātsaryākrāntacetasaḥ|

pitṛloke nirāloke

kṛpaṇaṃ bhuñjate phalam||27||



sūcīchidropamamukhāḥ

parvatopamakukṣayaḥ|

kṣuttarṣajanitairduḥkhai

pīḍyante duḥkhabhāginaḥ||28||



āśayā samatikrāntā

dhāryamāṇāḥ svakarmabhiḥ|

labhante na hyamī bhoktuṃ

praviddhānyaśucīnyapi||29||



puruṣo yadi jānīta

mātsaryasyedṛśaṃ phalam|

sarvathā śibivaddadyā-

ccharīrāvayavānapi||30||



ime'nye narakaprakhye

garbhasaṃjñe'śucihrade|

upapannā manuṣyeṣu

duḥkhamarchanti jantavaḥ||31||